Declension table of ?grahila

Deva

MasculineSingularDualPlural
Nominativegrahilaḥ grahilau grahilāḥ
Vocativegrahila grahilau grahilāḥ
Accusativegrahilam grahilau grahilān
Instrumentalgrahilena grahilābhyām grahilaiḥ grahilebhiḥ
Dativegrahilāya grahilābhyām grahilebhyaḥ
Ablativegrahilāt grahilābhyām grahilebhyaḥ
Genitivegrahilasya grahilayoḥ grahilānām
Locativegrahile grahilayoḥ grahileṣu

Compound grahila -

Adverb -grahilam -grahilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria