Declension table of ?grahītavya

Deva

MasculineSingularDualPlural
Nominativegrahītavyaḥ grahītavyau grahītavyāḥ
Vocativegrahītavya grahītavyau grahītavyāḥ
Accusativegrahītavyam grahītavyau grahītavyān
Instrumentalgrahītavyena grahītavyābhyām grahītavyaiḥ grahītavyebhiḥ
Dativegrahītavyāya grahītavyābhyām grahītavyebhyaḥ
Ablativegrahītavyāt grahītavyābhyām grahītavyebhyaḥ
Genitivegrahītavyasya grahītavyayoḥ grahītavyānām
Locativegrahītavye grahītavyayoḥ grahītavyeṣu

Compound grahītavya -

Adverb -grahītavyam -grahītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria