Declension table of grahītṛ

Deva

NeuterSingularDualPlural
Nominativegrahītṛ grahītṛṇī grahītṝṇi
Vocativegrahītṛ grahītṛṇī grahītṝṇi
Accusativegrahītṛ grahītṛṇī grahītṝṇi
Instrumentalgrahītṛṇā grahītṛbhyām grahītṛbhiḥ
Dativegrahītṛṇe grahītṛbhyām grahītṛbhyaḥ
Ablativegrahītṛṇaḥ grahītṛbhyām grahītṛbhyaḥ
Genitivegrahītṛṇaḥ grahītṛṇoḥ grahītṝṇām
Locativegrahītṛṇi grahītṛṇoḥ grahītṛṣu

Compound grahītṛ -

Adverb -grahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria