Declension table of ?grahiṣṇu

Deva

NeuterSingularDualPlural
Nominativegrahiṣṇu grahiṣṇunī grahiṣṇūni
Vocativegrahiṣṇu grahiṣṇunī grahiṣṇūni
Accusativegrahiṣṇu grahiṣṇunī grahiṣṇūni
Instrumentalgrahiṣṇunā grahiṣṇubhyām grahiṣṇubhiḥ
Dativegrahiṣṇune grahiṣṇubhyām grahiṣṇubhyaḥ
Ablativegrahiṣṇunaḥ grahiṣṇubhyām grahiṣṇubhyaḥ
Genitivegrahiṣṇunaḥ grahiṣṇunoḥ grahiṣṇūnām
Locativegrahiṣṇuni grahiṣṇunoḥ grahiṣṇuṣu

Compound grahiṣṇu -

Adverb -grahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria