Declension table of ?graheṣṭaka

Deva

NeuterSingularDualPlural
Nominativegraheṣṭakam graheṣṭake graheṣṭakāni
Vocativegraheṣṭaka graheṣṭake graheṣṭakāni
Accusativegraheṣṭakam graheṣṭake graheṣṭakāni
Instrumentalgraheṣṭakena graheṣṭakābhyām graheṣṭakaiḥ
Dativegraheṣṭakāya graheṣṭakābhyām graheṣṭakebhyaḥ
Ablativegraheṣṭakāt graheṣṭakābhyām graheṣṭakebhyaḥ
Genitivegraheṣṭakasya graheṣṭakayoḥ graheṣṭakānām
Locativegraheṣṭake graheṣṭakayoḥ graheṣṭakeṣu

Compound graheṣṭaka -

Adverb -graheṣṭakam -graheṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria