Declension table of ?grahaśṛṅgāṭaka

Deva

NeuterSingularDualPlural
Nominativegrahaśṛṅgāṭakam grahaśṛṅgāṭake grahaśṛṅgāṭakāni
Vocativegrahaśṛṅgāṭaka grahaśṛṅgāṭake grahaśṛṅgāṭakāni
Accusativegrahaśṛṅgāṭakam grahaśṛṅgāṭake grahaśṛṅgāṭakāni
Instrumentalgrahaśṛṅgāṭakena grahaśṛṅgāṭakābhyām grahaśṛṅgāṭakaiḥ
Dativegrahaśṛṅgāṭakāya grahaśṛṅgāṭakābhyām grahaśṛṅgāṭakebhyaḥ
Ablativegrahaśṛṅgāṭakāt grahaśṛṅgāṭakābhyām grahaśṛṅgāṭakebhyaḥ
Genitivegrahaśṛṅgāṭakasya grahaśṛṅgāṭakayoḥ grahaśṛṅgāṭakānām
Locativegrahaśṛṅgāṭake grahaśṛṅgāṭakayoḥ grahaśṛṅgāṭakeṣu

Compound grahaśṛṅgāṭaka -

Adverb -grahaśṛṅgāṭakam -grahaśṛṅgāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria