Declension table of ?grahavinoda

Deva

MasculineSingularDualPlural
Nominativegrahavinodaḥ grahavinodau grahavinodāḥ
Vocativegrahavinoda grahavinodau grahavinodāḥ
Accusativegrahavinodam grahavinodau grahavinodān
Instrumentalgrahavinodena grahavinodābhyām grahavinodaiḥ grahavinodebhiḥ
Dativegrahavinodāya grahavinodābhyām grahavinodebhyaḥ
Ablativegrahavinodāt grahavinodābhyām grahavinodebhyaḥ
Genitivegrahavinodasya grahavinodayoḥ grahavinodānām
Locativegrahavinode grahavinodayoḥ grahavinodeṣu

Compound grahavinoda -

Adverb -grahavinodam -grahavinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria