Declension table of ?grahatva

Deva

NeuterSingularDualPlural
Nominativegrahatvam grahatve grahatvāni
Vocativegrahatva grahatve grahatvāni
Accusativegrahatvam grahatve grahatvāni
Instrumentalgrahatvena grahatvābhyām grahatvaiḥ
Dativegrahatvāya grahatvābhyām grahatvebhyaḥ
Ablativegrahatvāt grahatvābhyām grahatvebhyaḥ
Genitivegrahatvasya grahatvayoḥ grahatvānām
Locativegrahatve grahatvayoḥ grahatveṣu

Compound grahatva -

Adverb -grahatvam -grahatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria