Declension table of ?grahasthitivarṇana

Deva

NeuterSingularDualPlural
Nominativegrahasthitivarṇanam grahasthitivarṇane grahasthitivarṇanāni
Vocativegrahasthitivarṇana grahasthitivarṇane grahasthitivarṇanāni
Accusativegrahasthitivarṇanam grahasthitivarṇane grahasthitivarṇanāni
Instrumentalgrahasthitivarṇanena grahasthitivarṇanābhyām grahasthitivarṇanaiḥ
Dativegrahasthitivarṇanāya grahasthitivarṇanābhyām grahasthitivarṇanebhyaḥ
Ablativegrahasthitivarṇanāt grahasthitivarṇanābhyām grahasthitivarṇanebhyaḥ
Genitivegrahasthitivarṇanasya grahasthitivarṇanayoḥ grahasthitivarṇanānām
Locativegrahasthitivarṇane grahasthitivarṇanayoḥ grahasthitivarṇaneṣu

Compound grahasthitivarṇana -

Adverb -grahasthitivarṇanam -grahasthitivarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria