Declension table of ?grahasamāgama

Deva

MasculineSingularDualPlural
Nominativegrahasamāgamaḥ grahasamāgamau grahasamāgamāḥ
Vocativegrahasamāgama grahasamāgamau grahasamāgamāḥ
Accusativegrahasamāgamam grahasamāgamau grahasamāgamān
Instrumentalgrahasamāgamena grahasamāgamābhyām grahasamāgamaiḥ grahasamāgamebhiḥ
Dativegrahasamāgamāya grahasamāgamābhyām grahasamāgamebhyaḥ
Ablativegrahasamāgamāt grahasamāgamābhyām grahasamāgamebhyaḥ
Genitivegrahasamāgamasya grahasamāgamayoḥ grahasamāgamānām
Locativegrahasamāgame grahasamāgamayoḥ grahasamāgameṣu

Compound grahasamāgama -

Adverb -grahasamāgamam -grahasamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria