Declension table of ?grahapuṣa

Deva

MasculineSingularDualPlural
Nominativegrahapuṣaḥ grahapuṣau grahapuṣāḥ
Vocativegrahapuṣa grahapuṣau grahapuṣāḥ
Accusativegrahapuṣam grahapuṣau grahapuṣān
Instrumentalgrahapuṣeṇa grahapuṣābhyām grahapuṣaiḥ grahapuṣebhiḥ
Dativegrahapuṣāya grahapuṣābhyām grahapuṣebhyaḥ
Ablativegrahapuṣāt grahapuṣābhyām grahapuṣebhyaḥ
Genitivegrahapuṣasya grahapuṣayoḥ grahapuṣāṇām
Locativegrahapuṣe grahapuṣayoḥ grahapuṣeṣu

Compound grahapuṣa -

Adverb -grahapuṣam -grahapuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria