Declension table of ?grahapīḍana

Deva

NeuterSingularDualPlural
Nominativegrahapīḍanam grahapīḍane grahapīḍanāni
Vocativegrahapīḍana grahapīḍane grahapīḍanāni
Accusativegrahapīḍanam grahapīḍane grahapīḍanāni
Instrumentalgrahapīḍanena grahapīḍanābhyām grahapīḍanaiḥ
Dativegrahapīḍanāya grahapīḍanābhyām grahapīḍanebhyaḥ
Ablativegrahapīḍanāt grahapīḍanābhyām grahapīḍanebhyaḥ
Genitivegrahapīḍanasya grahapīḍanayoḥ grahapīḍanānām
Locativegrahapīḍane grahapīḍanayoḥ grahapīḍaneṣu

Compound grahapīḍana -

Adverb -grahapīḍanam -grahapīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria