Declension table of ?grahanāśa

Deva

MasculineSingularDualPlural
Nominativegrahanāśaḥ grahanāśau grahanāśāḥ
Vocativegrahanāśa grahanāśau grahanāśāḥ
Accusativegrahanāśam grahanāśau grahanāśān
Instrumentalgrahanāśena grahanāśābhyām grahanāśaiḥ grahanāśebhiḥ
Dativegrahanāśāya grahanāśābhyām grahanāśebhyaḥ
Ablativegrahanāśāt grahanāśābhyām grahanāśebhyaḥ
Genitivegrahanāśasya grahanāśayoḥ grahanāśānām
Locativegrahanāśe grahanāśayoḥ grahanāśeṣu

Compound grahanāśa -

Adverb -grahanāśam -grahanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria