Declension table of ?grahanāyaka

Deva

MasculineSingularDualPlural
Nominativegrahanāyakaḥ grahanāyakau grahanāyakāḥ
Vocativegrahanāyaka grahanāyakau grahanāyakāḥ
Accusativegrahanāyakam grahanāyakau grahanāyakān
Instrumentalgrahanāyakena grahanāyakābhyām grahanāyakaiḥ grahanāyakebhiḥ
Dativegrahanāyakāya grahanāyakābhyām grahanāyakebhyaḥ
Ablativegrahanāyakāt grahanāyakābhyām grahanāyakebhyaḥ
Genitivegrahanāyakasya grahanāyakayoḥ grahanāyakānām
Locativegrahanāyake grahanāyakayoḥ grahanāyakeṣu

Compound grahanāyaka -

Adverb -grahanāyakam -grahanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria