Declension table of ?grahamardana

Deva

NeuterSingularDualPlural
Nominativegrahamardanam grahamardane grahamardanāni
Vocativegrahamardana grahamardane grahamardanāni
Accusativegrahamardanam grahamardane grahamardanāni
Instrumentalgrahamardanena grahamardanābhyām grahamardanaiḥ
Dativegrahamardanāya grahamardanābhyām grahamardanebhyaḥ
Ablativegrahamardanāt grahamardanābhyām grahamardanebhyaḥ
Genitivegrahamardanasya grahamardanayoḥ grahamardanānām
Locativegrahamardane grahamardanayoḥ grahamardaneṣu

Compound grahamardana -

Adverb -grahamardanam -grahamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria