Declension table of grahalāghava

Deva

NeuterSingularDualPlural
Nominativegrahalāghavam grahalāghave grahalāghavāni
Vocativegrahalāghava grahalāghave grahalāghavāni
Accusativegrahalāghavam grahalāghave grahalāghavāni
Instrumentalgrahalāghavena grahalāghavābhyām grahalāghavaiḥ
Dativegrahalāghavāya grahalāghavābhyām grahalāghavebhyaḥ
Ablativegrahalāghavāt grahalāghavābhyām grahalāghavebhyaḥ
Genitivegrahalāghavasya grahalāghavayoḥ grahalāghavānām
Locativegrahalāghave grahalāghavayoḥ grahalāghaveṣu

Compound grahalāghava -

Adverb -grahalāghavam -grahalāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria