Declension table of ?grahakuṇḍalikā

Deva

FeminineSingularDualPlural
Nominativegrahakuṇḍalikā grahakuṇḍalike grahakuṇḍalikāḥ
Vocativegrahakuṇḍalike grahakuṇḍalike grahakuṇḍalikāḥ
Accusativegrahakuṇḍalikām grahakuṇḍalike grahakuṇḍalikāḥ
Instrumentalgrahakuṇḍalikayā grahakuṇḍalikābhyām grahakuṇḍalikābhiḥ
Dativegrahakuṇḍalikāyai grahakuṇḍalikābhyām grahakuṇḍalikābhyaḥ
Ablativegrahakuṇḍalikāyāḥ grahakuṇḍalikābhyām grahakuṇḍalikābhyaḥ
Genitivegrahakuṇḍalikāyāḥ grahakuṇḍalikayoḥ grahakuṇḍalikānām
Locativegrahakuṇḍalikāyām grahakuṇḍalikayoḥ grahakuṇḍalikāsu

Adverb -grahakuṇḍalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria