Declension table of ?grahakoṣṭhaka

Deva

NeuterSingularDualPlural
Nominativegrahakoṣṭhakam grahakoṣṭhake grahakoṣṭhakāni
Vocativegrahakoṣṭhaka grahakoṣṭhake grahakoṣṭhakāni
Accusativegrahakoṣṭhakam grahakoṣṭhake grahakoṣṭhakāni
Instrumentalgrahakoṣṭhakena grahakoṣṭhakābhyām grahakoṣṭhakaiḥ
Dativegrahakoṣṭhakāya grahakoṣṭhakābhyām grahakoṣṭhakebhyaḥ
Ablativegrahakoṣṭhakāt grahakoṣṭhakābhyām grahakoṣṭhakebhyaḥ
Genitivegrahakoṣṭhakasya grahakoṣṭhakayoḥ grahakoṣṭhakānām
Locativegrahakoṣṭhake grahakoṣṭhakayoḥ grahakoṣṭhakeṣu

Compound grahakoṣṭhaka -

Adverb -grahakoṣṭhakam -grahakoṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria