Declension table of ?grahakāṇḍa

Deva

NeuterSingularDualPlural
Nominativegrahakāṇḍam grahakāṇḍe grahakāṇḍāni
Vocativegrahakāṇḍa grahakāṇḍe grahakāṇḍāni
Accusativegrahakāṇḍam grahakāṇḍe grahakāṇḍāni
Instrumentalgrahakāṇḍena grahakāṇḍābhyām grahakāṇḍaiḥ
Dativegrahakāṇḍāya grahakāṇḍābhyām grahakāṇḍebhyaḥ
Ablativegrahakāṇḍāt grahakāṇḍābhyām grahakāṇḍebhyaḥ
Genitivegrahakāṇḍasya grahakāṇḍayoḥ grahakāṇḍānām
Locativegrahakāṇḍe grahakāṇḍayoḥ grahakāṇḍeṣu

Compound grahakāṇḍa -

Adverb -grahakāṇḍam -grahakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria