Declension table of ?grahagaṇita

Deva

NeuterSingularDualPlural
Nominativegrahagaṇitam grahagaṇite grahagaṇitāni
Vocativegrahagaṇita grahagaṇite grahagaṇitāni
Accusativegrahagaṇitam grahagaṇite grahagaṇitāni
Instrumentalgrahagaṇitena grahagaṇitābhyām grahagaṇitaiḥ
Dativegrahagaṇitāya grahagaṇitābhyām grahagaṇitebhyaḥ
Ablativegrahagaṇitāt grahagaṇitābhyām grahagaṇitebhyaḥ
Genitivegrahagaṇitasya grahagaṇitayoḥ grahagaṇitānām
Locativegrahagaṇite grahagaṇitayoḥ grahagaṇiteṣu

Compound grahagaṇita -

Adverb -grahagaṇitam -grahagaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria