Declension table of ?grahabhakti

Deva

FeminineSingularDualPlural
Nominativegrahabhaktiḥ grahabhaktī grahabhaktayaḥ
Vocativegrahabhakte grahabhaktī grahabhaktayaḥ
Accusativegrahabhaktim grahabhaktī grahabhaktīḥ
Instrumentalgrahabhaktyā grahabhaktibhyām grahabhaktibhiḥ
Dativegrahabhaktyai grahabhaktaye grahabhaktibhyām grahabhaktibhyaḥ
Ablativegrahabhaktyāḥ grahabhakteḥ grahabhaktibhyām grahabhaktibhyaḥ
Genitivegrahabhaktyāḥ grahabhakteḥ grahabhaktyoḥ grahabhaktīnām
Locativegrahabhaktyām grahabhaktau grahabhaktyoḥ grahabhaktiṣu

Compound grahabhakti -

Adverb -grahabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria