Declension table of ?grahāvamardana

Deva

NeuterSingularDualPlural
Nominativegrahāvamardanam grahāvamardane grahāvamardanāni
Vocativegrahāvamardana grahāvamardane grahāvamardanāni
Accusativegrahāvamardanam grahāvamardane grahāvamardanāni
Instrumentalgrahāvamardanena grahāvamardanābhyām grahāvamardanaiḥ
Dativegrahāvamardanāya grahāvamardanābhyām grahāvamardanebhyaḥ
Ablativegrahāvamardanāt grahāvamardanābhyām grahāvamardanebhyaḥ
Genitivegrahāvamardanasya grahāvamardanayoḥ grahāvamardanānām
Locativegrahāvamardane grahāvamardanayoḥ grahāvamardaneṣu

Compound grahāvamardana -

Adverb -grahāvamardanam -grahāvamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria