Declension table of ?grahārāmakutūhala

Deva

NeuterSingularDualPlural
Nominativegrahārāmakutūhalam grahārāmakutūhale grahārāmakutūhalāni
Vocativegrahārāmakutūhala grahārāmakutūhale grahārāmakutūhalāni
Accusativegrahārāmakutūhalam grahārāmakutūhale grahārāmakutūhalāni
Instrumentalgrahārāmakutūhalena grahārāmakutūhalābhyām grahārāmakutūhalaiḥ
Dativegrahārāmakutūhalāya grahārāmakutūhalābhyām grahārāmakutūhalebhyaḥ
Ablativegrahārāmakutūhalāt grahārāmakutūhalābhyām grahārāmakutūhalebhyaḥ
Genitivegrahārāmakutūhalasya grahārāmakutūhalayoḥ grahārāmakutūhalānām
Locativegrahārāmakutūhale grahārāmakutūhalayoḥ grahārāmakutūhaleṣu

Compound grahārāmakutūhala -

Adverb -grahārāmakutūhalam -grahārāmakutūhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria