Declension table of ?grahāntarukthya

Deva

NeuterSingularDualPlural
Nominativegrahāntarukthyam grahāntarukthye grahāntarukthyāni
Vocativegrahāntarukthya grahāntarukthye grahāntarukthyāni
Accusativegrahāntarukthyam grahāntarukthye grahāntarukthyāni
Instrumentalgrahāntarukthyena grahāntarukthyābhyām grahāntarukthyaiḥ
Dativegrahāntarukthyāya grahāntarukthyābhyām grahāntarukthyebhyaḥ
Ablativegrahāntarukthyāt grahāntarukthyābhyām grahāntarukthyebhyaḥ
Genitivegrahāntarukthyasya grahāntarukthyayoḥ grahāntarukthyānām
Locativegrahāntarukthye grahāntarukthyayoḥ grahāntarukthyeṣu

Compound grahāntarukthya -

Adverb -grahāntarukthyam -grahāntarukthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria