Declension table of ?grahāluñcana

Deva

NeuterSingularDualPlural
Nominativegrahāluñcanam grahāluñcane grahāluñcanāni
Vocativegrahāluñcana grahāluñcane grahāluñcanāni
Accusativegrahāluñcanam grahāluñcane grahāluñcanāni
Instrumentalgrahāluñcanena grahāluñcanābhyām grahāluñcanaiḥ
Dativegrahāluñcanāya grahāluñcanābhyām grahāluñcanebhyaḥ
Ablativegrahāluñcanāt grahāluñcanābhyām grahāluñcanebhyaḥ
Genitivegrahāluñcanasya grahāluñcanayoḥ grahāluñcanānām
Locativegrahāluñcane grahāluñcanayoḥ grahāluñcaneṣu

Compound grahāluñcana -

Adverb -grahāluñcanam -grahāluñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria