Declension table of ?grahādhyāya

Deva

MasculineSingularDualPlural
Nominativegrahādhyāyaḥ grahādhyāyau grahādhyāyāḥ
Vocativegrahādhyāya grahādhyāyau grahādhyāyāḥ
Accusativegrahādhyāyam grahādhyāyau grahādhyāyān
Instrumentalgrahādhyāyena grahādhyāyābhyām grahādhyāyaiḥ grahādhyāyebhiḥ
Dativegrahādhyāyāya grahādhyāyābhyām grahādhyāyebhyaḥ
Ablativegrahādhyāyāt grahādhyāyābhyām grahādhyāyebhyaḥ
Genitivegrahādhyāyasya grahādhyāyayoḥ grahādhyāyānām
Locativegrahādhyāye grahādhyāyayoḥ grahādhyāyeṣu

Compound grahādhyāya -

Adverb -grahādhyāyam -grahādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria