Declension table of ?grahādhiṣṭhāpana

Deva

NeuterSingularDualPlural
Nominativegrahādhiṣṭhāpanam grahādhiṣṭhāpane grahādhiṣṭhāpanāni
Vocativegrahādhiṣṭhāpana grahādhiṣṭhāpane grahādhiṣṭhāpanāni
Accusativegrahādhiṣṭhāpanam grahādhiṣṭhāpane grahādhiṣṭhāpanāni
Instrumentalgrahādhiṣṭhāpanena grahādhiṣṭhāpanābhyām grahādhiṣṭhāpanaiḥ
Dativegrahādhiṣṭhāpanāya grahādhiṣṭhāpanābhyām grahādhiṣṭhāpanebhyaḥ
Ablativegrahādhiṣṭhāpanāt grahādhiṣṭhāpanābhyām grahādhiṣṭhāpanebhyaḥ
Genitivegrahādhiṣṭhāpanasya grahādhiṣṭhāpanayoḥ grahādhiṣṭhāpanānām
Locativegrahādhiṣṭhāpane grahādhiṣṭhāpanayoḥ grahādhiṣṭhāpaneṣu

Compound grahādhiṣṭhāpana -

Adverb -grahādhiṣṭhāpanam -grahādhiṣṭhāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria