Declension table of ?grahaṇīyatva

Deva

NeuterSingularDualPlural
Nominativegrahaṇīyatvam grahaṇīyatve grahaṇīyatvāni
Vocativegrahaṇīyatva grahaṇīyatve grahaṇīyatvāni
Accusativegrahaṇīyatvam grahaṇīyatve grahaṇīyatvāni
Instrumentalgrahaṇīyatvena grahaṇīyatvābhyām grahaṇīyatvaiḥ
Dativegrahaṇīyatvāya grahaṇīyatvābhyām grahaṇīyatvebhyaḥ
Ablativegrahaṇīyatvāt grahaṇīyatvābhyām grahaṇīyatvebhyaḥ
Genitivegrahaṇīyatvasya grahaṇīyatvayoḥ grahaṇīyatvānām
Locativegrahaṇīyatve grahaṇīyatvayoḥ grahaṇīyatveṣu

Compound grahaṇīyatva -

Adverb -grahaṇīyatvam -grahaṇīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria