Declension table of ?grahaṇīyatā

Deva

FeminineSingularDualPlural
Nominativegrahaṇīyatā grahaṇīyate grahaṇīyatāḥ
Vocativegrahaṇīyate grahaṇīyate grahaṇīyatāḥ
Accusativegrahaṇīyatām grahaṇīyate grahaṇīyatāḥ
Instrumentalgrahaṇīyatayā grahaṇīyatābhyām grahaṇīyatābhiḥ
Dativegrahaṇīyatāyai grahaṇīyatābhyām grahaṇīyatābhyaḥ
Ablativegrahaṇīyatāyāḥ grahaṇīyatābhyām grahaṇīyatābhyaḥ
Genitivegrahaṇīyatāyāḥ grahaṇīyatayoḥ grahaṇīyatānām
Locativegrahaṇīyatāyām grahaṇīyatayoḥ grahaṇīyatāsu

Adverb -grahaṇīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria