Declension table of ?grahaṇīya

Deva

NeuterSingularDualPlural
Nominativegrahaṇīyam grahaṇīye grahaṇīyāni
Vocativegrahaṇīya grahaṇīye grahaṇīyāni
Accusativegrahaṇīyam grahaṇīye grahaṇīyāni
Instrumentalgrahaṇīyena grahaṇīyābhyām grahaṇīyaiḥ
Dativegrahaṇīyāya grahaṇīyābhyām grahaṇīyebhyaḥ
Ablativegrahaṇīyāt grahaṇīyābhyām grahaṇīyebhyaḥ
Genitivegrahaṇīyasya grahaṇīyayoḥ grahaṇīyānām
Locativegrahaṇīye grahaṇīyayoḥ grahaṇīyeṣu

Compound grahaṇīya -

Adverb -grahaṇīyam -grahaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria