Declension table of ?grahaṇīya

Deva

MasculineSingularDualPlural
Nominativegrahaṇīyaḥ grahaṇīyau grahaṇīyāḥ
Vocativegrahaṇīya grahaṇīyau grahaṇīyāḥ
Accusativegrahaṇīyam grahaṇīyau grahaṇīyān
Instrumentalgrahaṇīyena grahaṇīyābhyām grahaṇīyaiḥ grahaṇīyebhiḥ
Dativegrahaṇīyāya grahaṇīyābhyām grahaṇīyebhyaḥ
Ablativegrahaṇīyāt grahaṇīyābhyām grahaṇīyebhyaḥ
Genitivegrahaṇīyasya grahaṇīyayoḥ grahaṇīyānām
Locativegrahaṇīye grahaṇīyayoḥ grahaṇīyeṣu

Compound grahaṇīya -

Adverb -grahaṇīyam -grahaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria