Declension table of ?grahaṇīrogin

Deva

MasculineSingularDualPlural
Nominativegrahaṇīrogī grahaṇīrogiṇau grahaṇīrogiṇaḥ
Vocativegrahaṇīrogin grahaṇīrogiṇau grahaṇīrogiṇaḥ
Accusativegrahaṇīrogiṇam grahaṇīrogiṇau grahaṇīrogiṇaḥ
Instrumentalgrahaṇīrogiṇā grahaṇīrogibhyām grahaṇīrogibhiḥ
Dativegrahaṇīrogiṇe grahaṇīrogibhyām grahaṇīrogibhyaḥ
Ablativegrahaṇīrogiṇaḥ grahaṇīrogibhyām grahaṇīrogibhyaḥ
Genitivegrahaṇīrogiṇaḥ grahaṇīrogiṇoḥ grahaṇīrogiṇām
Locativegrahaṇīrogiṇi grahaṇīrogiṇoḥ grahaṇīrogiṣu

Compound grahaṇīrogi -

Adverb -grahaṇīrogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria