Declension table of ?grahaṇīrogiṇī

Deva

FeminineSingularDualPlural
Nominativegrahaṇīrogiṇī grahaṇīrogiṇyau grahaṇīrogiṇyaḥ
Vocativegrahaṇīrogiṇi grahaṇīrogiṇyau grahaṇīrogiṇyaḥ
Accusativegrahaṇīrogiṇīm grahaṇīrogiṇyau grahaṇīrogiṇīḥ
Instrumentalgrahaṇīrogiṇyā grahaṇīrogiṇībhyām grahaṇīrogiṇībhiḥ
Dativegrahaṇīrogiṇyai grahaṇīrogiṇībhyām grahaṇīrogiṇībhyaḥ
Ablativegrahaṇīrogiṇyāḥ grahaṇīrogiṇībhyām grahaṇīrogiṇībhyaḥ
Genitivegrahaṇīrogiṇyāḥ grahaṇīrogiṇyoḥ grahaṇīrogiṇīnām
Locativegrahaṇīrogiṇyām grahaṇīrogiṇyoḥ grahaṇīrogiṇīṣu

Compound grahaṇīrogiṇi - grahaṇīrogiṇī -

Adverb -grahaṇīrogiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria