Declension table of ?grahaṇīpradoṣa

Deva

MasculineSingularDualPlural
Nominativegrahaṇīpradoṣaḥ grahaṇīpradoṣau grahaṇīpradoṣāḥ
Vocativegrahaṇīpradoṣa grahaṇīpradoṣau grahaṇīpradoṣāḥ
Accusativegrahaṇīpradoṣam grahaṇīpradoṣau grahaṇīpradoṣān
Instrumentalgrahaṇīpradoṣeṇa grahaṇīpradoṣābhyām grahaṇīpradoṣaiḥ grahaṇīpradoṣebhiḥ
Dativegrahaṇīpradoṣāya grahaṇīpradoṣābhyām grahaṇīpradoṣebhyaḥ
Ablativegrahaṇīpradoṣāt grahaṇīpradoṣābhyām grahaṇīpradoṣebhyaḥ
Genitivegrahaṇīpradoṣasya grahaṇīpradoṣayoḥ grahaṇīpradoṣāṇām
Locativegrahaṇīpradoṣe grahaṇīpradoṣayoḥ grahaṇīpradoṣeṣu

Compound grahaṇīpradoṣa -

Adverb -grahaṇīpradoṣam -grahaṇīpradoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria