Declension table of ?grahaṇīdoṣa

Deva

MasculineSingularDualPlural
Nominativegrahaṇīdoṣaḥ grahaṇīdoṣau grahaṇīdoṣāḥ
Vocativegrahaṇīdoṣa grahaṇīdoṣau grahaṇīdoṣāḥ
Accusativegrahaṇīdoṣam grahaṇīdoṣau grahaṇīdoṣān
Instrumentalgrahaṇīdoṣeṇa grahaṇīdoṣābhyām grahaṇīdoṣaiḥ grahaṇīdoṣebhiḥ
Dativegrahaṇīdoṣāya grahaṇīdoṣābhyām grahaṇīdoṣebhyaḥ
Ablativegrahaṇīdoṣāt grahaṇīdoṣābhyām grahaṇīdoṣebhyaḥ
Genitivegrahaṇīdoṣasya grahaṇīdoṣayoḥ grahaṇīdoṣāṇām
Locativegrahaṇīdoṣe grahaṇīdoṣayoḥ grahaṇīdoṣeṣu

Compound grahaṇīdoṣa -

Adverb -grahaṇīdoṣam -grahaṇīdoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria