Declension table of ?grahaṇī

Deva

FeminineSingularDualPlural
Nominativegrahaṇī grahaṇyau grahaṇyaḥ
Vocativegrahaṇi grahaṇyau grahaṇyaḥ
Accusativegrahaṇīm grahaṇyau grahaṇīḥ
Instrumentalgrahaṇyā grahaṇībhyām grahaṇībhiḥ
Dativegrahaṇyai grahaṇībhyām grahaṇībhyaḥ
Ablativegrahaṇyāḥ grahaṇībhyām grahaṇībhyaḥ
Genitivegrahaṇyāḥ grahaṇyoḥ grahaṇīnām
Locativegrahaṇyām grahaṇyoḥ grahaṇīṣu

Compound grahaṇi - grahaṇī -

Adverb -grahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria