Declension table of ?grahaṇi

Deva

FeminineSingularDualPlural
Nominativegrahaṇiḥ grahaṇī grahaṇayaḥ
Vocativegrahaṇe grahaṇī grahaṇayaḥ
Accusativegrahaṇim grahaṇī grahaṇīḥ
Instrumentalgrahaṇyā grahaṇibhyām grahaṇibhiḥ
Dativegrahaṇyai grahaṇaye grahaṇibhyām grahaṇibhyaḥ
Ablativegrahaṇyāḥ grahaṇeḥ grahaṇibhyām grahaṇibhyaḥ
Genitivegrahaṇyāḥ grahaṇeḥ grahaṇyoḥ grahaṇīnām
Locativegrahaṇyām grahaṇau grahaṇyoḥ grahaṇiṣu

Compound grahaṇi -

Adverb -grahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria