Declension table of ?grahaṇavatā

Deva

FeminineSingularDualPlural
Nominativegrahaṇavatā grahaṇavate grahaṇavatāḥ
Vocativegrahaṇavate grahaṇavate grahaṇavatāḥ
Accusativegrahaṇavatām grahaṇavate grahaṇavatāḥ
Instrumentalgrahaṇavatayā grahaṇavatābhyām grahaṇavatābhiḥ
Dativegrahaṇavatāyai grahaṇavatābhyām grahaṇavatābhyaḥ
Ablativegrahaṇavatāyāḥ grahaṇavatābhyām grahaṇavatābhyaḥ
Genitivegrahaṇavatāyāḥ grahaṇavatayoḥ grahaṇavatānām
Locativegrahaṇavatāyām grahaṇavatayoḥ grahaṇavatāsu

Adverb -grahaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria