Declension table of ?grahaṇavat

Deva

MasculineSingularDualPlural
Nominativegrahaṇavān grahaṇavantau grahaṇavantaḥ
Vocativegrahaṇavan grahaṇavantau grahaṇavantaḥ
Accusativegrahaṇavantam grahaṇavantau grahaṇavataḥ
Instrumentalgrahaṇavatā grahaṇavadbhyām grahaṇavadbhiḥ
Dativegrahaṇavate grahaṇavadbhyām grahaṇavadbhyaḥ
Ablativegrahaṇavataḥ grahaṇavadbhyām grahaṇavadbhyaḥ
Genitivegrahaṇavataḥ grahaṇavatoḥ grahaṇavatām
Locativegrahaṇavati grahaṇavatoḥ grahaṇavatsu

Compound grahaṇavat -

Adverb -grahaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria