Declension table of ?grahaṇasambhavādhikāra

Deva

MasculineSingularDualPlural
Nominativegrahaṇasambhavādhikāraḥ grahaṇasambhavādhikārau grahaṇasambhavādhikārāḥ
Vocativegrahaṇasambhavādhikāra grahaṇasambhavādhikārau grahaṇasambhavādhikārāḥ
Accusativegrahaṇasambhavādhikāram grahaṇasambhavādhikārau grahaṇasambhavādhikārān
Instrumentalgrahaṇasambhavādhikāreṇa grahaṇasambhavādhikārābhyām grahaṇasambhavādhikāraiḥ grahaṇasambhavādhikārebhiḥ
Dativegrahaṇasambhavādhikārāya grahaṇasambhavādhikārābhyām grahaṇasambhavādhikārebhyaḥ
Ablativegrahaṇasambhavādhikārāt grahaṇasambhavādhikārābhyām grahaṇasambhavādhikārebhyaḥ
Genitivegrahaṇasambhavādhikārasya grahaṇasambhavādhikārayoḥ grahaṇasambhavādhikārāṇām
Locativegrahaṇasambhavādhikāre grahaṇasambhavādhikārayoḥ grahaṇasambhavādhikāreṣu

Compound grahaṇasambhavādhikāra -

Adverb -grahaṇasambhavādhikāram -grahaṇasambhavādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria