Declension table of ?grahaṇagatā

Deva

FeminineSingularDualPlural
Nominativegrahaṇagatā grahaṇagate grahaṇagatāḥ
Vocativegrahaṇagate grahaṇagate grahaṇagatāḥ
Accusativegrahaṇagatām grahaṇagate grahaṇagatāḥ
Instrumentalgrahaṇagatayā grahaṇagatābhyām grahaṇagatābhiḥ
Dativegrahaṇagatāyai grahaṇagatābhyām grahaṇagatābhyaḥ
Ablativegrahaṇagatāyāḥ grahaṇagatābhyām grahaṇagatābhyaḥ
Genitivegrahaṇagatāyāḥ grahaṇagatayoḥ grahaṇagatānām
Locativegrahaṇagatāyām grahaṇagatayoḥ grahaṇagatāsu

Adverb -grahaṇagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria