Declension table of ?grahaṇagata

Deva

NeuterSingularDualPlural
Nominativegrahaṇagatam grahaṇagate grahaṇagatāni
Vocativegrahaṇagata grahaṇagate grahaṇagatāni
Accusativegrahaṇagatam grahaṇagate grahaṇagatāni
Instrumentalgrahaṇagatena grahaṇagatābhyām grahaṇagataiḥ
Dativegrahaṇagatāya grahaṇagatābhyām grahaṇagatebhyaḥ
Ablativegrahaṇagatāt grahaṇagatābhyām grahaṇagatebhyaḥ
Genitivegrahaṇagatasya grahaṇagatayoḥ grahaṇagatānām
Locativegrahaṇagate grahaṇagatayoḥ grahaṇagateṣu

Compound grahaṇagata -

Adverb -grahaṇagatam -grahaṇagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria