Declension table of ?grahaṇagata

Deva

MasculineSingularDualPlural
Nominativegrahaṇagataḥ grahaṇagatau grahaṇagatāḥ
Vocativegrahaṇagata grahaṇagatau grahaṇagatāḥ
Accusativegrahaṇagatam grahaṇagatau grahaṇagatān
Instrumentalgrahaṇagatena grahaṇagatābhyām grahaṇagataiḥ grahaṇagatebhiḥ
Dativegrahaṇagatāya grahaṇagatābhyām grahaṇagatebhyaḥ
Ablativegrahaṇagatāt grahaṇagatābhyām grahaṇagatebhyaḥ
Genitivegrahaṇagatasya grahaṇagatayoḥ grahaṇagatānām
Locativegrahaṇagate grahaṇagatayoḥ grahaṇagateṣu

Compound grahaṇagata -

Adverb -grahaṇagatam -grahaṇagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria