Declension table of ?grahaṇāntikā

Deva

FeminineSingularDualPlural
Nominativegrahaṇāntikā grahaṇāntike grahaṇāntikāḥ
Vocativegrahaṇāntike grahaṇāntike grahaṇāntikāḥ
Accusativegrahaṇāntikām grahaṇāntike grahaṇāntikāḥ
Instrumentalgrahaṇāntikayā grahaṇāntikābhyām grahaṇāntikābhiḥ
Dativegrahaṇāntikāyai grahaṇāntikābhyām grahaṇāntikābhyaḥ
Ablativegrahaṇāntikāyāḥ grahaṇāntikābhyām grahaṇāntikābhyaḥ
Genitivegrahaṇāntikāyāḥ grahaṇāntikayoḥ grahaṇāntikānām
Locativegrahaṇāntikāyām grahaṇāntikayoḥ grahaṇāntikāsu

Adverb -grahaṇāntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria