Declension table of ?grahaṇāntā

Deva

FeminineSingularDualPlural
Nominativegrahaṇāntā grahaṇānte grahaṇāntāḥ
Vocativegrahaṇānte grahaṇānte grahaṇāntāḥ
Accusativegrahaṇāntām grahaṇānte grahaṇāntāḥ
Instrumentalgrahaṇāntayā grahaṇāntābhyām grahaṇāntābhiḥ
Dativegrahaṇāntāyai grahaṇāntābhyām grahaṇāntābhyaḥ
Ablativegrahaṇāntāyāḥ grahaṇāntābhyām grahaṇāntābhyaḥ
Genitivegrahaṇāntāyāḥ grahaṇāntayoḥ grahaṇāntānām
Locativegrahaṇāntāyām grahaṇāntayoḥ grahaṇāntāsu

Adverb -grahaṇāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria