Declension table of ?grabhaṇavat

Deva

MasculineSingularDualPlural
Nominativegrabhaṇavān grabhaṇavantau grabhaṇavantaḥ
Vocativegrabhaṇavan grabhaṇavantau grabhaṇavantaḥ
Accusativegrabhaṇavantam grabhaṇavantau grabhaṇavataḥ
Instrumentalgrabhaṇavatā grabhaṇavadbhyām grabhaṇavadbhiḥ
Dativegrabhaṇavate grabhaṇavadbhyām grabhaṇavadbhyaḥ
Ablativegrabhaṇavataḥ grabhaṇavadbhyām grabhaṇavadbhyaḥ
Genitivegrabhaṇavataḥ grabhaṇavatoḥ grabhaṇavatām
Locativegrabhaṇavati grabhaṇavatoḥ grabhaṇavatsu

Compound grabhaṇavat -

Adverb -grabhaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria