Declension table of ?grāvastotrīya

Deva

NeuterSingularDualPlural
Nominativegrāvastotrīyam grāvastotrīye grāvastotrīyāṇi
Vocativegrāvastotrīya grāvastotrīye grāvastotrīyāṇi
Accusativegrāvastotrīyam grāvastotrīye grāvastotrīyāṇi
Instrumentalgrāvastotrīyeṇa grāvastotrīyābhyām grāvastotrīyaiḥ
Dativegrāvastotrīyāya grāvastotrīyābhyām grāvastotrīyebhyaḥ
Ablativegrāvastotrīyāt grāvastotrīyābhyām grāvastotrīyebhyaḥ
Genitivegrāvastotrīyasya grāvastotrīyayoḥ grāvastotrīyāṇām
Locativegrāvastotrīye grāvastotrīyayoḥ grāvastotrīyeṣu

Compound grāvastotrīya -

Adverb -grāvastotrīyam -grāvastotrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria