Declension table of ?grāvagrābha

Deva

MasculineSingularDualPlural
Nominativegrāvagrābhaḥ grāvagrābhau grāvagrābhāḥ
Vocativegrāvagrābha grāvagrābhau grāvagrābhāḥ
Accusativegrāvagrābham grāvagrābhau grāvagrābhān
Instrumentalgrāvagrābheṇa grāvagrābhābhyām grāvagrābhaiḥ grāvagrābhebhiḥ
Dativegrāvagrābhāya grāvagrābhābhyām grāvagrābhebhyaḥ
Ablativegrāvagrābhāt grāvagrābhābhyām grāvagrābhebhyaḥ
Genitivegrāvagrābhasya grāvagrābhayoḥ grāvagrābhāṇām
Locativegrāvagrābhe grāvagrābhayoḥ grāvagrābheṣu

Compound grāvagrābha -

Adverb -grāvagrābham -grāvagrābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria