Declension table of ?grāsīkṛta

Deva

NeuterSingularDualPlural
Nominativegrāsīkṛtam grāsīkṛte grāsīkṛtāni
Vocativegrāsīkṛta grāsīkṛte grāsīkṛtāni
Accusativegrāsīkṛtam grāsīkṛte grāsīkṛtāni
Instrumentalgrāsīkṛtena grāsīkṛtābhyām grāsīkṛtaiḥ
Dativegrāsīkṛtāya grāsīkṛtābhyām grāsīkṛtebhyaḥ
Ablativegrāsīkṛtāt grāsīkṛtābhyām grāsīkṛtebhyaḥ
Genitivegrāsīkṛtasya grāsīkṛtayoḥ grāsīkṛtānām
Locativegrāsīkṛte grāsīkṛtayoḥ grāsīkṛteṣu

Compound grāsīkṛta -

Adverb -grāsīkṛtam -grāsīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria