Declension table of ?grāsaśalya

Deva

NeuterSingularDualPlural
Nominativegrāsaśalyam grāsaśalye grāsaśalyāni
Vocativegrāsaśalya grāsaśalye grāsaśalyāni
Accusativegrāsaśalyam grāsaśalye grāsaśalyāni
Instrumentalgrāsaśalyena grāsaśalyābhyām grāsaśalyaiḥ
Dativegrāsaśalyāya grāsaśalyābhyām grāsaśalyebhyaḥ
Ablativegrāsaśalyāt grāsaśalyābhyām grāsaśalyebhyaḥ
Genitivegrāsaśalyasya grāsaśalyayoḥ grāsaśalyānām
Locativegrāsaśalye grāsaśalyayoḥ grāsaśalyeṣu

Compound grāsaśalya -

Adverb -grāsaśalyam -grāsaśalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria